मंगलवार, 16 मार्च 2010

अथ आधुनिक देवी सूक्तं.

या देवी भारत वर्षं जनसँख्या रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ १ ॥

या देवी मनमोहन सिंह हृदये मैडम रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ २ ॥

या देवी मायावती हृदये हस्ती रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ ३ ॥

या देवी मुलायम हृदये माया रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ ४॥

या देवी ममता हृदये बंग रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ ६ ॥

या देवी अमर सिंह हृदये अमिताभ रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ ७ ॥

या देवी लालू हृदये रेल रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ ८ ॥

या देवी शाहरुख़ हृदये खान रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ ९ ॥

या देवी मम हृदये हास्य रूपेण संस्थिता।
नमस्तस्ये नमस्तस्ये नमस्तस्ये नमो नमः ॥ १० ॥

दस और बस ॥
ॐ चण्डिके नमः ।

1 टिप्पणी:

  1. मित्र
    राज ठाकरे महोदय इन सूक्तों में जगह नहीं बना पाए, क्यों?
    मस्तिष्क में जरूरी नहीं हर समय उत्कृष्ट विचार ही आयें। उसे इस तरह के हास-परिहास से सक्रिय रखना महत्वपूर्ण है।

    जवाब देंहटाएं